Question 3: मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने _ _ _ ।
(ख) मार्गे स्थितः अहमपि शब्दं _ _ _ ।
(ग) तृषार्तः गजः जलाशयं _ _ _ ।
(घ) गजः गर्ते _ _ _ ।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं _ _ _ ।
(च) गजः शुण्डेन वृक्षशाखाः _ _ _ ।
Answer:
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि।
(ग) तृषार्तः गजः जलाशयं गमिष्यति।
(घ) गजः गर्ते पतिष्यति।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं अनयत्।
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति।