Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 63:
Question 4: प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
Question 4: (क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?

Answer: (क) चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत्‌ “भद्रे किमर्थ विलपसि?”

Question 4: (ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?

Answer: (ख) चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् – “ममापि मित्रं मण्डुक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।”


Question 4: (ग) मेघनादः मक्षिकां किम् अवदत्?

Answer: (ग) मेघनाद: मक्षिकां अवदत्‌ यत “यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

Question 4: (घ) चटका काष्ठकूटं किम् अवदत्?

Answer:(घ) चटका काष्ठकूटं अवदत्‌ य – “दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।”