Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Question 2: अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य _ _ _ _ _ _ _ _ _
गुरूणाम् _ _ _ _ _ _ _ _ _
केयूराः _ _ _ _ _ _ .. _ _ _
कीर्तिम् _ _ _ _ _ _ _ _ _
भूषणानि _ _ _ _ _ _ _ _ _

Answer:

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

पुँल्लिङ्गम्

षष्ठी

एकवचनम्

गुरूणाम्‌

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

केयूरा:

पुँल्लिङ्गम्

प्रथमा

बहुवचनम्

कीर्तिम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

भूषणानि

नपुंसकलिङ्गम्

द्वितीया

बहुवचनम्