Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 74:
Question 5: रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरिक्षतोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

Answer:
(क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?
(ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति?
(घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?


Question 6: उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
  पदानि विभक्तिः वचनम्
यथा- संस्कृतेः षष्ठी एकवचनम्
 
गतिः _ _ _ _ _ _
 
नीतिम् _ _ _ _ _ _
 
सूक्तयः _ _ _ _ _ _
 
शान्त्या _ _ _ _ _ _
 
प्रीत्यै _ _ _ _ _ _
 
मतिषु _ _ _ _ _ _

Answer :
  पदानि विभक्ति वचनम्
यथा- संस्कृते: षष्ठी एकवचनम्
  गति: प्रथमा एकवचनम्
  नीतिम् द्वितीया एकवचनम्
  सूक्तय: द्वितीया बहुवचनम्
  शान्त्या तृतीया एकवचनम्
  प्रीत्यै चतुर्थी एकवचनम्
  मतिषु सप्तमी बहुवचनम्