Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 9:
Question 1: उच्चारणं कुरुत।
फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

Answer: विद्यार्थी इसका उच्चारण स्वयं करें।


Question 2: एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

Answer:
(क) कूर्मस्य कम्बुग्रीवः नाम आसीत्
(ख) सरस्तीरे धीवराः आगच्छन्।
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।