Page No 21:
Question 1: उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
Answer: विद्यार्थी इसका उच्चारण स्वयं करें।
Page No 22:
Question 2: मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
अलम् अन्तः बहिः अधः उपरि
(क) वृक्षस्य _ _ _ खगाः वसन्ति।
(ख) _ _ _ विवादेन।
(ग) वर्षाकाले गृहात् _ _ _ मा गच्छ।
(घ) मञ्चस्य _ _ _ श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य _ _ _ प्रविशन्ति।
Answer:
(क) वृक्षस्य उपरि खगाः वसन्ति।
(ख) अलम् विवादेन।
(ग) वर्षाकाले गृहात् बहिः मा गच्छ।
(घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।