Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Question 3: अशुद्धं पदं चिनुत-
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।  _ _ _
(ख) रामेण, गृहेण, सर्पेण, गजेण।  _ _ _
(ग) लतया, मातया, रमया, निशया।  _ _ _
(घ) लते, रमे, माते, प्रिये।  _ _ _
(ङ) लिखति, गर्जति, फलति, सेवति।  _ _ _

Answer:
(क) गमन्ति
(ख) गजेण
(ग) मातया
(घ) माते
(ङ) सेवति


Question 4: मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्रसन्नतायाः चिकित्सकम् लब्ध्वा शरीरस्य दक्षाः
प्राप्य _ _ _
कुशलाः _ _ _
हर्षस्य _ _ _
देहस्य _ _ _
वैद्यम् _ _ _

Answer :
प्राप्य
लब्ध्वा
कुशलाः
दक्षाः
हर्षस्य
प्रसन्नतायाः
देहस्य
शरीरस्य
वैद्यम्
चिकित्सकम्