Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 28:
Question 1:एकपदेन उत्तरत-
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

Answer:
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।
(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।
(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।


Question 2:
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।

Answer:
(क) कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?
(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?
(ग) रमाबाई कुत्र ‘शारदा-सदनम्‌’ अस्थापयत्‌?
(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?
(ङ) कस्मै शिक्षां लभन्ते स्म?