Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Page No 3:
Question 2: श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य _ _ _।
(ख) _ _ _ वच: मधुरसूक्तरसं सृजन्ति।
(ग) तद्भभागधेयं _ _ _ पशूनाम्‌।
(घ) विद्याफलं _ _ _ कृपणस्य सौख्यम्‌।
(घ) स्त्रियां _ _ _ सर्वं तद् _ _ _ कुलम्‌।

Answer:
(क) समुद्रमासाद्य भवन्त्यपेया:
(ख) श्रुत्वा वच: मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्‌।
(घ) विद्याफलं व्यसनिनं कृपणस्य सौख्यम्‌।
(घ) स्त्रियां रोचमानायां सर्वं तद् रोचतेकुलम्‌।


Question 3: प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-
(क) व्यसनिन: किं नश्यति?
(ख) कस्यां रोचमानायां सर्वं कुलं रोचते?
(ग) कस्य यश: नश्यति?
(घ) मधुमक्षिका किं जनयति?
(ङ) मधुरसूक्तरसं के सृजन्ति?

Answer:
(क) विद्याफलम्।
(ख) स्त्रियाम्।
(ग) लुब्धस्य।
(घ) माधुर्यं।
(ङ) मधुमक्षिका।