Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 3. स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत-
(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।
(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।
(घ) तयोः नित्यं प्रियं कुर्यात्।


Q : 4. संस्कृतभाषयां वाक्यप्रयोगं कुरुत-
(क) विद्या
(ख) तपः
(ग) समाचरेत्
(घ) परितोषः
(घ) नित्यम्