Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत-
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रातायाश्च पक्षः सर्वदा समर्थितः?
(ड) साहित्यरचनया अपि सावित्री महीयते?