Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?
(ड) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति?