Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 4. सन्धिविच्छेदं पूरयत-
(क) ग्रीष्मर्तौ - _ _ _ + ऋतौ
(ख) बहिरागत्य - बहिः + _ _ _
(ग) काञ्चित् - _ _ _ + चित्
(घ) तद्वनम् - _ _ _ + वनम्
(ड) कलमेत्यादीनि - _ _ _ + आनन्दप्रदः
(च) अतीवानन्दप्रदोऽयम् - _ _ _ + _ _ _