Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Question 4: मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत −

नौकाम् , पृथिवी , तदा , चला , अस्तं
(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च _ _ _ गच्छति।
(ख) सूर्य: अचल: पृथिवी च _ _ _।
(ग) _ _ _ स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते _ _ _ चन्द्रग्रहण भवति।
(ङ) नौकायाम् उपविष्ट: मानव: _ _ _ स्थिरामनुभवति।

Answer:
(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति।
(ख) सूर्य: अचल: पृथिवी च चला।
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।
(ङ) नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।