Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-
यथा - जिज्ञासा  - मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता  -
(ख) सामग्री  -
(ग) पर्यावरण सुरक्षा  -
(घ) विश्रामगृहम्  -


Q : 7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत-
यथा - भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) _ _ _ पुस्तवंफ देहि। (छात्रा)
(ख) अहम् _ _ _ वस्त्राणि ददामि। (निर्धन)
(ग) _ _ _ पठनं रोचते। (लता)
(घ) रमेशः _ _ _ अलम्। (सुरेश)
(च) _ _ _ नमः। (अध्यापक)