Sanskrit Ruchira-3 संस्कृत रुचिरा 3

Q : 5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ड) प्रकाशः
(च) सफलाः
(छ) निरर्थकः


Q : 6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं वुफरफत-
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराध्ं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ड) अम्बिका क्रोडे उपविशति।