त्रयोदशः पाठः Q : 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) इयं धरा कैः स्वर्णवद् भाति? त्रयोदशः पाठः Q : 2. समानार्थकपदानि पाठात् चित्वा लिखत- त्रयोदशः पाठः Q : 3. श्लोकांशमेलनं कृत्वा लिखत- (क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः त्रयोदशः पाठः Q : 4. चित्रां दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत- त्रयोदशः पाठः Q : 5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्तिं कुरुत- त्रयोदशः पाठः Q : 6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत- त्रयोदशः पाठः Q : 6. (आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत- त्रयोदशः पाठः Q : 7. अत्रा चित्रां दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत