सप्तमः पाठः Q : 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत- सप्तमः पाठः Q : 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) अहं वसुंधराम् किम मन्ये? सप्तमः पाठः Q : 3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत- (क) भारतजनताऽहम् कैः परिपूता अस्ति? सप्तमः पाठः Q : 4. सन्धिविच्छेदं पूरयत- सप्तमः पाठः Q : 5. विशेषण-विशेष्य पदानि मेलयत- सप्तमः पाठः Q : 6. समानार्थकानि पदानि मेलयत- सप्तमः पाठः Q : 7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत- (क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।